Sonntag, 18. August 2024

ኣብ ጸልማት

ዘርኢ ኣቦሓጎታት ኣዴታት
ነዚ ሕጂ ዝጽበዩ ዘለዉ
ብኮቦርታ ተሸፊኑ ኮፍ ኢልካ ምጽናሕ
ኣብ ጸልማት
ኣብ መንበር ደቆም 



Di dalan na sala di borngin i .

Di dalan na sala di borngin i .
dibuka do panondang i sian jendela
panatapan sian matami
di sada na kosong .
lapangan permainan bertembok di ari




Driman

Planti tumas long givim stretpela bekim long narapela man
Driman
i no givim bekim
bihain long piksa
ol stensil i sanap



मनुष्यस्य लक्ष्यम्

मनुष्यः आत्मनः पात्रे ईश्वरेण रोगाणुषु विकसितः भवति, जीवनस्य क्रमे मानवत्वेन साक्षात्कृतः भवति। प्रत्येकं व्यक्तिः स्वसत्त्वे स्वनाम वहति, जागरूकतायाः कृते।
तस्य मनुष्यमार्गाय; मनुष्याणां मूललक्षणानाम् कृते, २.
भगवान; यस्य सर्वं जीवनं अधीनं भवति, जगति सूक्ष्मजगति च, केन्द्रत्वेन; ईश्वरस्य अस्तित्वस्य सर्वेषु रूपेषु। जगत् आत्मा पोषितः भवति;
आत्मानद्वारा, २.
ईश्वरस्य निवासगृहे ईश्वरः प्रत्येकस्मिन् व्यक्तिषु वर्तते।
ईश्वरः सर्वथा भिन्नः अस्ति,
जगतः जनानां च अस्तित्वे।
ब्रह्मज्ञानं ईश्वरस्य हस्ते अस्ति;
ईश्वरस्य निरपेक्षसत्यं प्रत्येकस्य व्यक्तिस्य आत्मायां निहितं भवति।
मनुष्यः ईश्वरस्य निरपेक्षं वास्तविकतां ग्रहीतुं न शक्नोति। मनुष्ये प्रकाशः
तस्य चेतनचित्ते, २.
is a इति स्वस्य क्षणिकछाया अस्ति।
मनुष्यस्य लक्ष्यं अन्त्यफलं म्रियते मृत्युः।

जगतः अग्रगामी मनुष्ये एव ईश्वरः अस्ति

जगतः अग्रगामी मनुष्ये एव ईश्वरः अस्ति
ब्रह्माण्डे अन्धकारे ईश्वरः
मनुष्ये सूक्ष्मजगत्प्रकाशे ईश्वरः
ईश्वरः अन्धकारस्य खिडकीद्वारा वदति
आत्माने
ईश्वरः सर्वेभ्यः जनेभ्यः स्वप्नेषु विरोधाभासेषु वदति
अन्येषां जनानां; अन्यः पूरकः
ईश्वरस्य आज्ञापालनं युगपत् उपयोगी आकर्षकं च भवति

वह जो दुख पैदा करता है

वह जो दुख पैदा करता है
जहाज़ पर और ज़मीन पर
वही है
अचेतन के अनंत समुद्र के पार की यात्रा पर

L'onnisciente

L'onnisciente, la verità assoluta, è nel subconscio, Dio è nell'uomo stesso. Dio è l'onnicomprensivo, il completamente diverso, nel ricettacolo della realtà dell'anima.

Non è la fede che può rivendicare il potere universale; Dio stesso, nella natura, noi siamo natura, ci mantiene consapevoli della sua potenza dentro e fuori il mondo.

La realtà dentro e fuori è nelle mani di Dio. La fede non cambia nulla, l'obbedienza a ciò che Dio ci dice nei sogni ci guida attraverso la nostra vita.

Religion

Religion is the connection, a guiding principle in the history of humanity. Religion tells of people since ancient times, in their efforts to struggle with God, in their innermost being. The spiritual person believes that through his practice he has overcome hell, the absolute evil.